3 kaṭhinavastu

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

3 कठिनवस्तु

kaṭhinavastu



(kaṭhinavastuni piṇḍo )ddānam |



sāketena hi kasyacid vicāritaṃ marditaṃ cāpyakālena pudgalaḥ |

mātṛkāpadānyakṛtena (hi) viṃśatiḥ karaṇīyena (tu)dvādaśikāḥ ||



(uddānam)



sāketena varṣopagatā śāsturdaṃrśanakāmyayā |

kardame uṣṇena klāntānāṃ cīvaraṃ tatra saṃmatam ||1||



buddho bhagavān śrāvastyāṃ varṣā upagato jetavane anāthapiṇḍa (da) syārāme | tena khalu samayema saṃbahulā bhikṣavaḥ sākete varṣā upagatāḥ | trayāṇāṃ vārṣikāṇāṃ māsānāmatyayāt kṛtyacīvarā niṣṭhitacīvarāḥ samādāya pātracīvaraṃ bahutṛṇe bahukardame uṣṇena klalāmyantaḥ svedaparyākuryākulīkṛtaśarīrā yena śrāvastīṃ tena cārikāṃ carantaḥ śrāvastīmanuprāptaḥ | atha saṃbahulā bhikṣavaḥ pātracīvaraṃ pratiśamayya pādau prakṣālya yena bhagavāṃstenopasaṃkrāntāḥ | upasaṃkrasya bhagavataḥ pādau śirasā vanditvā ekāntaniṣaṇṇāḥ | dharmatā khalu buddhā bhagavantaḥ āgantukān bhikṣūnanayā pratisaṃmodanayā pratisaṃmodante kuto yūyaṃ bhikṣava etarhyāgacchatha | kutra vāstha | varṣā uṣitā iti | pratisaṃmodate bhagavanāgantukān bhikṣūnanayā pratisaṃmodanayā | sukhasparśaṃ varṣā neyāḥ | kuto yūyaṃ bhikṣava etarhyāgacchatha | kutrā vāstha | varṣā uṣitāḥ | te kathayanti | sāketādvayaṃ bhadanta etarhyāgacchāmaḥ | sākete vāsma | varṣā uṣitāḥ | kaccidyuyaṃ bhikṣavaḥ sākete sukhasparśaṃ varṣā uṣitā na vāstha klāntāḥ piṇḍakena | tathyam | vayaṃ bhadanta sākete sukhasparśaṃ varṣā uṣitāḥ | na vāsma klāntāḥ piṇḍakena | apitu vayaṃ samādāya pātracīvaraṃ bahutṛṇe bahukardame uṣṇena klāmyantaḥ svadeparyākulīkṛtaśarīrā janapadacārikāṃ carantaḥ kṛcchreṇehānuprāptāḥ | bhagavān saṃlakṣayati | klāmyanti vata me śrāvakāḥ | samādāya pātracīvaraṃ bahutṛṇe bahukardame uṣṇena klāmyanti svedaparyākulīkṛtaśarīrā janapadacārikāṃ carantaḥ yattvahaṃ bhikṣuṇāṃ svarśavihārārthaṃ dātṝṇāṃ ca deyadharmaparibhogārthaṃ bhikṣuṇāṃ kaṭhinamanujānīyāṃ yasmātpaṃcānuśaṃsāḥ kaṭhināstare | na daśāhaparamaṃ na māsaparamaṃ na rātripravāsaḥ sāntarottareṇa cīvareṇ ajanapadacārikāprakramaṇaṃ yāvadāptaṃ vikalpakacīvaradhāraṇamiti | apare'pi paṃcānuśaṃsāḥ |



na gaṇabhoganaṃ na paraṃparabhojanaṃ na kuleṣvanimantritacārikā yāvadāptaṃ cīvaraparyeṣaṇam | kārtikānmāsād yāvatphālguno māso'trāntarādāstṛtakaṭhi (nā) nāṃ lābha iti viditvā bhikṣūnāmantrayate sma | tasmāttarhi bhikṣavo'nujānāmi bhikṣuṇāṃ sparśavihārārthaṃ dātṝṇāṃ cā deyadharmaparibhogārtham | varṣoṣitairbhikṣurbhiḥ kaṭhinamāstartavyam yasmātpaṃcānuśaṃsāḥ kaṭhine | na daśāhaparamaṃ pūrvavadyāvadāstṛtakaṭhinānāṃ (lābhaḥ) khyāta iti |



uktaṃ bhagavatā kaṭhinamāstartavyamiti | bhikṣavo na jānate kathamāstartavyamiti | bhagavānāha | yadvarṣoṣitasya saṃghasya cīvaralābhaḥ saṃpadyate tasmādāstartavyam | evaṃ ca punarāstartavyam | pūrvavt sāmagnyamārocayitavyam | idaṃ cīvaram | varṣoṣitasya saṃghasya cīvaralābhaḥ sampannaḥ | yadi saṃghasyābhirucitamanena cīvareṇa saṃgahsya kaṭhinaāstariṣyati | tataḥ paścāt aparasmim divase śayanāsanaprajñaptiṃ kṛtvā gaṇḍīmākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam |



śṛṇotu bhadantaḥ saṃghaḥ | idaṃ cīvaram | varṣiṣitasya saṃghasya cīvaralābhaḥ saṃpannaḥ | saṃghasya kaṭhinamabhirucitamanena cīvareṇa kaṭhinamāstaritum | yenāstīrṇakaṭhinādāvāsātprakrāmataḥ purāṇacīvarāṇāmapyavipravāso bhaviṣyati prāgeva navakānām | sacetsaṃghasya prāptakālaḥ kṣametānujānīyāt saṃghoyatsaṃghaḥ idaṃ cīvaraṃ kaṭhinārthaṃ saṃmantheta | anena cīvareṇa saṃghasya kaṭhinamāstariṣyati | yenāstīrṇakaṭhinādāvāsātprakrāmataḥ purāṇacīvarāṇāmapyavipravāso bhaviṣyati prāgeva navakānāmityeṣā jñaptiḥ | evaṃ ca karma kartavyam |



śṛṇotu bhadantaḥ saṃghaḥ | idaṃ cīvaram | varṣiṣitam | saṃghasya cīvaralābhaḥ saṃpannaḥ | saṃghasya cābhirucitaṃ kaṭhinaṃ startum | tatsaṃgha idaṃ cīvaraṃ kaṭhinārthaṃ saṃmanyate | anena cīvareṇa saṃghasya kaṭhinamāstariṣyati | yenāstīrṇakaṭhinādāvāsātprakrāmataḥ purāṇacīvarakāṇāmapyavipravāso bhaviṣyati prāgeva navakānām | yeṣāmāyuṣmatām kṣamate idaṃ cīvaraṃ kaṭhinārthaṃ saṃmantumanena cīvareṇa saṃghasya kaṭhinamāstariṣyati| yenāstīrṇakaṭhinādāvāsātprakrāmataḥ purāṇacīvarakāṇāmapyavipravāso bhaviṣyati prāgeva navakānām | sa tūṣṇīm | na kṣḥamate bhāṣatām | saṃmataḥ saṃghena idaṃ cīvaraṃ kaṭhinārtham | anena cīvareṇa kaṭhinamāstariṣyati | yenāstīrṇakaṭhinādāvāsātprakrāmataḥ purāṇacīvarakāṇāmapyavipravāso bhaviṣyati prāgeva navakānām | kṣāntamanujñātaṃ saṃghena yasmāttūṣṇīmevametaddhārayāmi |



tataḥ paścātkaṭhināstārako bhikṣuḥ saṃmantavyaḥ | paṃcabhirdharmaiḥ samanvāgataḥ kaṭhināstārako bhikṣurasaṃmato na saṃmantavyaḥ saṃmataścāvakāśayitavyaḥ | katamaiḥ pañcabhiḥ | avārṣiko varṣācchinnakaḥ paścimakāṃ varṣāmupagato'nyatra varṣoṣitaḥ śikṣādattakaḥ | aparairapi paṃcabhirna saṃmantavyaḥ | pāricāsiko mūlapārivāsiko mānāpya (cāro) mūlamānāpyacāra utkṣiptakaḥ | apare paṃca na saṃmantavyāḥ | chandādṛ gacchati bhayād dveṣānmohād bhayād gacchati | āstṛtaṃ cānāstṛtaṃ kaṭhinaṃ na jānāti | paṃcabhistu dharmaiḥ samanvāgataḥ kaṭhināstārako bhikṣurasaṃmataśca saṃmantavyaḥ saṃmataśca (nā) vakāśayitavyaḥ | katamaiḥ pañcabhiḥ | na cchandād gacchati na dveṣānna mohānna bhayād gacchati | āstṛtānāstṛtaṃ ca kaṭhinaṃ jānāti | evaṃ ca punaḥ saṃmantavyaḥ | śayanāsanaprajñaptiṃ kṛtvā pūrvavadyāvadutsāhayitavyaḥ | utsahase tvamevaṃ nāmā saṃghasya kaṭhinamāstartumiti | sacedutsahate na vaktavyamutsahediti | tataḥ paścādekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam |



śṛṇotu bhadantaḥ saṃghah | ayamevaṃnāmā kaṭhināstārako bhikṣurutsahate saṃghasya kaṭhinamāstartum | sa cetsaṃghasya prāptakāla kṣematānujānīyāt saṃgho yatsaṃghaḥ evaṃnāmānaṃ kaṭhināstārakam | saṃghasya kaṭhinamāstariṣyati | yeṣāmāyuṣmatām kṣamante evaṃ nāmānaṃ kaṭhināstārakaṃ saṃmantum | evaṃ nāmā kaṭhināstārakaḥ saṃghasya kaṭhinamāstariṣyati | te tūṣṇīm | na kṣamante bhāṣantām | saṃmataḥ saṃghena evaṃnāmā kaṭhināstārakaḥ saṃghasya kaṭhinamāstariṣyati | kṣāntamanujñātaṃ saṃghena | yasmāttūṣṇīmevametaddhārayāmi |



tataḥ kaṭhināstārakasya bhikṣorjñaptyā kaṭhinamāstaritavyam | śṛṇotu bhadantaḥ saṃghaḥ | idaṃ cīvaraṃ saṃġhena kaṭhinārthaṃ saṃmatam | ayaṃ caivaṃnāmā kaṭhināstārako bhikṣuḥ saṃmataḥ | sa cetsaṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yatsaṃghaḥ idaṃ cīvaraṃ kaṭhinārthamevaṃnāmno bhikṣoranupradadyādityeṣāṃ jñaptiḥ |



kaṭhināstārakasyāhaṃ bhikṣurāsamudācārikān dharmān prajñapayiṣyāmi | kaṭhināstārakeṇa bhikṣuṇā kaṭhinena sarvaṃ tu pūrvaṃgamena bhavitavyam | dhāvatā vitaratācchindatā sīvatā raṃjayatā | antato dvau trayo vā sūcīpadakā dātavyāḥ | dvau trayo vā cittotpādā utpādayitavyāḥ | tataḥ paścādāśvayujamāse śuklapakṣe paṃcadaśyāmārocayitavyam | śvo'hamāyuṣmantaḥ kaṭhinamāstariṣyāmi | yuṣmābhiḥ svakasvakāni cīvarāṇi prayudvartavyānīti | tataḥ kaṭhināstārakeṇa bhikṣuṇā kaṭhinaṃ gandhapuṣpānvitaṃ surabhudhūpadhūpitaṃ kṛtvā śayanāsanaprajñaptikṛtvā gaṇḍīmākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite vṛddhānte sthāpayitavyam | tato vṛddhānte sthitvā kaṭhina gṛhītvā vaktavyam |



śṛṇotu bhadantaḥ saṃghaḥ | idaṃ cīvaram saṃghena kaṭhinaṃ saṃmatam | ahaṃ caivaṃnāmā bhikṣuḥ kaṭhināstārakah | so'hamevaṃnāmā kaṭhināstārakastena vīcarakeṇa saṃghasya kaṭhinamāstariṣyāmīti | evaṃ dvirapi trirapi | tata āstīrya saṃghasyavirasya purastāt sthitvā evaṃ vaktavyam | samanvāhara sthavira idaṃ cīvaraṃ saṃghena kaṭhinaṃ asṃmatam | ahaṃ caivaṃnāmā kaṭhināstārakaḥ | tanmayā anena cīvareṇa saṃghasya kaṭhinamāstṛtamiti | tena vaktavyam | sādhvāstṛtaṃ suṣṭhvā stṛtam | yotra lābhaścānuśaṃsaśca so'smākamiti | evaṃ dvirapi trirapi yāvatsaṃghanavakasya sarvairvaktavyam | sādhvāstṛtaṃ suṣṭhvāstṛtam | yo'tra lābhaścānuśaṃsaśca so'smākamiti |



kaṭhināstārakeṇa bhikṣuṇā kaṭhinaṃ gṛhītvā na prasrāvakuṭiḥ va varcuskuṭiḥ va dhūpāgāraṃ praveṣṭavyam | nābhyavakāśe sthātavyam | na bahiḥsīmāṃ gantavyam | sa ced gacchati na tasyāṃ vastavyam | kaṭhināstārako bhikṣuryathāprajñaptānāsamudācārikān dharmān na samādāya vartate | sātisāro bhavati |



tataḥ kaṭhināstārakeṇa bhikṣuṇā phālgunamāse paṃcadaśyām punarāroayitavyam | śva āyuṣmantaḥ kaṭhinamuddhariṣyāmi | yūyaṃ svakasvakāni cīvarāṇyadhitiṣṭhateti | yaśca tatra lābhaḥ saṃpannaḥ sa saṃghena bhājayitavyaḥ |



āyuṣmānudālī buddhaṃ bhagavantaṃ pṛcchati | katīnāṃ bhadanta kaṭhinamanāstṛtam | paṃcānāmudālin | avārṣikasya varṣācchinnakasya paścimakāvarṣopagatasyānyatra varṣopagatasya tasmin kaṭhine āstīryamāṇe asaṃmukhībhūtasya | apareṣāmapi paṃcānāmanāstṛtam | pārivāsikasya paryuṣitaparivāsasya mānāpyacārikasya caritamānāpyasya śikṣādattakasya ca | katīnāṃ bhadanta naiva lābho nānuśaṃsā | paṃcānāmudālin | adaśanāyotkṣoptakasyāpratikarmaṇāyutkṣiptakasyāpratinisṛṣṭe pāpake dṛṣṭigare utkṣiptakasyānyatra varṣoṣitasya bhinne ca saṃghe adharmapākṣikasya |



saṃbahulā bhikṣo janapadacārikāṃ carantaścīrairmuṣitāste'nupūrveṇa śrāvastīmanuprāptāḥ | bhikṣubhirdṛṣṭāḥ | svāgataṃ svāgatamāyuṣmantaḥ | kaccitsukhacaryā | kīdṛśyāyuṣmantaḥ | sukhacaryā | corairmuṣitāḥ smaḥ | asmākamāyuṣmantaḥ prabhūto lābhaḥ saṃpannaḥ | yadi kaṭhinamuddhriyate cīvarairyuṣmāaṃ saṃvibhāgaṃ kurma iti | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | tasmādanujānāmi corairmuṣitakānāṃ bhuikṣuṇāmarthāya kaṭhinamuddhartavyam | evaṃ ca punaruddhartavyam | śayanāsanaprajñaptiṃ kṛtvā gaṇḍīmākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe asṃnipatite ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam |



śṛṇotu bhadantaḥ saṃghaḥ | yāvadevāsminnāvāse samagreṇa saṃghena kaṭhinamāstṛtam | saṃbahulāśca bhikṣavaḥ cīvairmuṣitā āgatāḥ | sa cetsaṃghasya prāpta kālaṃ kṣametānujānīyāt saṃgho yatsaṃghaścorairmuṣitakānāṃ bhikṣūṇāmarthāya kaṭhinamuddharedityeṣā jñaptiḥ | evaṃ ca karma kartavyam |



śṛṇotu bhadanta saṃghaḥ | yāvadevāsminnāvāse samagreṇa saṃghena kaṭhinamāstṛtaṃ saṃbahulāśca bhikṣavaścorairmuṣitakā āgatāstatsaṃghaścorairmuṣitakānāṃ bhikṣūṇāmarthāya kaṭhinamuddharati | eṣāmāyuṣmatāṃ kṣamante cīvamuṣitakānāṃ bhikṣūṇāmarthāya kaṭhinamuddharitum te tūṣṇīm | na kṣamante | bhāṣantām | uddhṛtaṃ saṃghena coramuṣitakānāṃ bhikṣūṇāmarthāya | kaṭhinaṃ kṣāntamanujñātaṃ saṃghena yasmāttūṣṇīmevametaddhārayāmi | yasmād yo lābhaḥ saṃpannaḥ sa bhājayitavyaḥ | bhājite yasyā(bhi) pretaṃ tena svakāt pratyaṃśāt coramuṣitakānāṃ bhikṣuṇāṃ saṃvibhāgaḥ kartavyaḥ |



uddānam |



vitaritam vilikhitaṃ bandhanī gaṇḍūṣaṃ paṭṭikā |

upadhiḥ pariṣaṇḍaśca purāṇaṃ saṃnihitaṃ phupphusam ||2||



āyuṣmānudālī buddhaṃ bhagavantaṃ pṛccati | labhyaṃ bhadanta vitaritena cīvarakena kaṭhinamāstartum | na labhamudālin | labhyaṃ bhadanta vilikhitena dakaśāṭikācīvareṇa gaṇḍūṣacīvareṇa paṭṭikācīvareṇa plotikācīvareṇa pariṣaṇḍacīvareṇa purāṇacīvareṇa saṃnihitacīvareṇa phupphusacīvareṇa kaṭhinamāstartum | n alabhyamudālin |



uddānam |



marditaṃ cāpyakālena pudgalasya tricīvaram

akalpikamasaṃchinnaṃ na kuryādūnapaṃcakam |

asaṃmatamanāstṛtaṃ bahiḥsīme na rohati ||3||



āyuṣmānudālī buddhaṃ bhagavantaṃ pṛcchati | labhyaṃ bhadanta marditena cīvareṇa kaṭhinamāstartum | na labhyamudālin | labhyaṃ bhadanta akālacīvareṇa paudgalikayā saṃghāṭyā uttarāsaṃgenāntarvāsenākalpikena ūnapaṃcakena asaṃmatena kaṭhināstārakeṇa bahiḥsīmāsaṃmatena kaṭhinacīvareṇa bahiḥsīmāsaṃmatena kaṭhināstārakeṇ akaṭhinamāstartum | n alabhyamudālin |



uddānam |



kālikaṃ cāpi traimāsyamahataṃ caiva kalpitam |

ātyayikaṃ pailotikaṃ pudgalasya tricīvaram ||4||



labhyaṃ bhadantakālikena cīvareṇa saṃghasya kaṭhinamāstartum | labhyamudālin yo bhadanta traimāsyātyayātsaṃghasya cīvaralābhaḥ saṃpadyate (tena) kaṭhinamāstartum | labhyamudālin | ahatacīvareṇa labhyam | ahatakalpitena labhyam | ātyayikacīvareṇa labhyam | pailotikacīvareṇa labhyam | paulotikayā saṃghāṭyā na labhyam | (labhyaṃ bhadanta paudgalikayā saṃghāṭyā kaṭhinamāstartum | labhyaṃ) sa cetsaṃghena nisṛṣṭo bhavati | evamuttarāsaṃgenāntarvāsena |



uddānam |



paudgalikaṃ gārhapatikaṃ paṃcakaṃ sādhikapaṃcakam |

saṃmatamāstṛtaṃ caiva antaḥsīme varohati ||5||



labhyaṃ bhadanta paudgalikena cīvareṇa kaṭhinamāstartum | na labhyamudālin | labhyaṃ sa cetsaṃghe (na) nisṛṣṭo bhavati | gṛhapati cīvareṇa na labhyam | labhyaṃ sa cetsaṃghena nisṛṣṭo bhavati | saṃcakena labhyam | sādhikena paṃcakena labhyam | saṃmatena kaṭhinacīvareṇa kaṭhināstārakeṇa labhyam | antah sīmā saṃmatena kaṭhinacīvareṇa labhyam | antaḥsīmā saṃmatena kaṭhināstārakeṇa labhyam |



aṣṭau mātṛkāpadāni kaṭhinoddhārāya saṃvartante | katame aṣṭau | prakramaṇaṃ niṣṭhāpanaṃ saṃniṣṭhāpanaṃ nāśitaṃ śravaṇaṃ sīmātikrāntamāśācchedakaṃ kaṭhinoddhāramevāṣṭamam | prakramaṇāntikaḥ kaṭhinodhāro niṣṭhāpanāntikaḥ saṃniṣṭhāpanāntiko nāśitāntikaḥ śravaṇāntikaḥ sīmātikrāntikaḥ āśācchedakah kaṭhinoddhāra evāṣṭamaḥ |



prakramaṇāntikaḥ kaṭhinodvāraḥ katamah | yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaraḥ samādāya pātracīvaraṃ bahiḥsīmāṃ prakrāmatyapunarāgamanāya | tasya prakramaṇāntikaḥ kaṭhinoddhāraḥ ||1||



niṣṭhāpanā (ntikaḥ) kaṭhinoddhāraḥ katamah | yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro bahiḥsīmāṃ prakrāmati | ptayeṣyāmi cīvaraṃ kariṣyāmīti | tasyaivaṃ bhavati | na haiva pratyeṣyāmi | apitu cīvaraṃ kariṣyāmīti | tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||2||



saṃniṣṭhāpanāntikaḥ kaṭhinoddhāraḥ katamaḥ | yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro bahiḥsīmāṃ prakrāmati | pratyeṣyāmi cīvaraṃ kariṣyāmīti | tasyaivaṃ bhavati | na haiva pratyeṣyāmi nāpī cīvaram kariṣyāmīti | tasya saṃniṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||3||



nāśitāntikaḥ kaṭhinoddhāraḥ katamaḥ | yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro bahiḥ sīmāṃ prakrāmati | pratyeṣyāmi cīvaraṃ kariṣyāmīti | sa tadārabhate | ārabdhaṃ tu naśyati | tasya nāśitāntikaḥ kaṭhinoddhāraḥ ||4||



śravaṇāntikaḥ kaṭhinoddhāraḥ katamaḥ | yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro bahiḥ sīmāṃ prakrāmati | pratyeṣyāṃi cīvaraṃ kariṣyāmīti | samagreṇa ca saṃghena kaṭhinamuddhṛtamiti śrutvā cābhyanumodate | sādhūddhṛtaṃ suṣṭhūddhṛtamiti | tasya śravaṇāntikaḥ kaṭhinoddhāraḥ ||5||



sīmāntikrāṇtikaḥ kaṭhinoddhāraḥ katamaḥ | yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro bahiḥ sīmāṃ prakrāmati | pratyeṣyāmi na pratyeṣyāmīti sīmāṃ cātikrāmati | tasya sāīmātikrānti kaṭhinoddhāraḥ ||6||



āśācchedakaḥ kaṭhinodhāraḥ katamaḥ | yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro bahiḥ sīmāṃ prakrāmati | pratyeṣyāmi cīvaraṃ kariṣyāmīti | tasya yā sā cīvarapratyāśā sā sarveṇa sarvaṃ samucchidyate | tasyāśācchedakaḥ(kaṭhinpddhāraḥ) ||7||



kaṭhinoddhāra evāṣṭamaḥ katamaḥ | yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛta cīvaro'niṣṭhitacīvaro bahiḥ sīmāṃ prakrāmati cāgatya kaṭhinoddhāraṃ pratyanubhavati | tasya kaṭhinoddhāra evāṣṭamaḥ ||8||



uddānam |



akṛtena hi viṃśatiṃ vi (pra) kṛtena hi viṃśatim |

āśayā viṃśatiṃ kuryādanāśayā caiva viṃśikām ||6||



yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvarobahiḥsīmāṃ prakrāmati | pratyeṣyāmi cīvaraṃ katiṣyāmīti | tasyaivaṃ bhavati | na haiva pratyeṣyāmi | apitu cīvaraṃ kariṣyāmīti | tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||1|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro bahiḥsīmāṃ prakrāmati | pratyeṣyāmi cīvaraṃ kariṣyāmīti | tasyaivaṃ bhavati | na haiva pratyesyāmi nāpi cīvaraṃ kariṣyāmīti | tasya saṃniṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||2|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro bahiḥ sīmāṃ prakrāmati | pratyeṣyāmi cīvaraṃ kariṣyāmīti | sa tadārabhate | ārabdhaṃ cāsya nasyati | tasya nāśitāntikaḥ kaṭhinoddhāraḥ ||3|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro bahiḥ sīmāṃ prakrāmati | pratyeṣyāmi cīvaraṃ kariṣyāmīti | samagreṇa ca saṃghena kaṭhinamudghṛtam | sa śṛṇoti samagreṇa saṃghena kaṭhinamudghṛtamiti | śrutvā cābhyanumodate | sādhūdghṛtam suṣṭhūdghṛtamiti | tasya śravaṇāntikaḥ kaṭhinoddhāra iti ||4||



yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro bahiḥ sīmāṃ prakrāmati | pratyeṣyāmi cīvaraṃ kariṣyāmīti | tasya tatra gatasyaivaṃ bhavati | na haiva pratyeṣyāmi | api tu cīvaraṃ kariṣyāmīti | tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||5|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro bahiḥsīmāṃ prakrāmati | pratyeṣyāmi cīvaraṃ kariṣyāmīti | tasya tatra gatasyaivam bhavati | na haiva pratyeṣyāmi cīvaraṃ kariṣyāmīti | tasya saṃniṣṭhāpanāntikaḥ | kaṭhinoddhāraḥ ||6|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro bahiḥsīmāṃ prakrāmati | pratyeṣyāmi cīvaraṃ kariṣyāmīti | sa tatra gata ārabhate | ārabdhaṃ cāsya naśyati | tasya nāśitāntikaḥ kaṭhinoddhāraḥ || 7|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsadakṛtacīvaroniṣṭhitacīvaro bahiḥsīmāṃ prakrāmati | pratyeṣyāmi cīvaraṃ kariṣyāmīti | samagreṇa saṃghena kaṭhinamudghṛtam | sa śṛṇoti samagreṇa saṃghena kaṭhinamudghṛtamiti | sa śrutvā cānumodate | sādhūdghṛtaṃ suṣṭhūdghṛtamiti | tasya śravaṇāntikaḥ kaṭhinoddhāraḥ ||8||



yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaraḥ paligodhasaṃtatirbahiḥsīmāṃ prakrāmati | pratyeṣyāmi cīvaraṃ kariṣyāmīti | tasyaivaṃ bhāvti | na haiva pratyeṣyāmi | apitu cīvaraṃ kariṣyāmīti | tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||9|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaraḥ paligosaṃtatirbahiḥsīmāṃ prakrāmati | pratyeṣyāmi | cīvaraṃ kariṣyāmīti | tasyaivaṃ bhavati | na haiva pratyeṣyāmi nāpi cīvaraṃ kariṣyāmīti | tasya (saṃ) niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||10|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaraḥ paligodhasaṃtatirbahiḥsīmāṃ prakrāmati | pratyeṣyāmi cīvaraṃ kariṣyāmīti sa tadārabhate | ārabdhaṃ cāsya naśyati | tasya nāśitāntikaḥ kaṭhinoddhāraḥ ||11|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaraḥ paligodhasaṃtatirbahiḥsīmāṃ prakrāmati | pratyeṣyāṃ cīvaraṃ kariṣyāmīti | samagreṇa ca saṃghena kaṭhinamudghṛtam | sa śṛṇoti samagreṇa saṃghena kaṭhinamudghṛtamiti | śrutvā cābhyanumodate | sādhūdghṛtaṃ suṣṭhūdghṛtamiti | tasya śravaṇāntikaḥ kaṭhinoddhāraḥ ||12||



yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaraḥ paligodhasaṃtatirbahiḥsīmāṃ prakrāmati | pratyeṣyāmi cīvaraṃ kariṣyāmīti | tasya tatra gatasyaivaṃ bhavati | na haiva pratyeṣyāmi | apitu cīvaraṃ kariṣyāmīti | tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||13|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaraḥ paligodhasaṃtatirbahiḥsīmāṃ prakrāmati | pratyeṣyāmi cīvaraṃ kariṣyāmīti | tasya tatra gatasyaivaṃ bhavati | na haiva pratyeṣyāmi nāpi cīvaraṃ kariṣyāmīti | tasya (saṃ) niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||14|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvarah paligodhasaṃtatirgahiḥsīmāṃ prakrāmati | pratyeṣyāmi cīvaram kariṣyāmīti | sa tatra gata āramabhate | ārabdhaṃ cāsya naśyati | tasya nāśitāntikaḥ kaṭhinoddhārah ||15|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaraḥ palinogasaṃtatirbahiḥsīmāṃ prakrāmati | pratyeṣyāmi cīvaraṃ kariṣyāmīti samagreṇa saṃghena kaṭhināmudghṛtam | sa śṛṇoti samagreṇa saṃghena kaṭhinamudghṛtamiti | śrutvā cābhyanumodate | sādhūdghṛtaṃ suṣṭhūdghṛtamiti | tasya śravaṇāntikah kaṭhinoddhāraḥ ||16||



yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro vicikitsāsaṃtatirbahiḥ sīmāṃ prakrāmati | kiṃ nu pratyeṣyāmi | āhosvinna pratyeṣyāmīti | tasyaivaṃ bhavati | na haiva pratyeṣyāmi | api tu cīvaraṃ kariṣyāmiti | tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||17|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvarovicikitsāsaṃtatirbahiḥ sīmāṃ prakrāmati | kiṃ nu pratyeṣyāmi | āhosvinna pratyeṣyāmīti | tasyaivaṃ bhavati na haiva pratyeṣyāmi | api tu cīvaraṃ kariṣyāmīti | tasya saṃniṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||18|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro vicikitsāsaṃtatirbahiḥ sīmāṃ prakrāmati | kiṃ nu partyeṣyāmi | āhosvinna pratyeṣyāmīti | sa tadārabhate | ārabdhaṃ cāsya naśyati | tasya nāśitantikaḥ kaṭhinoddhārah | 19|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro vicikitsāsaṃtatirbahiḥ sīmāṃ prakrāmati kiṃ nu pratyeṣyāmi | āhosvinnapratyeṣyāmīti samagreṇa saṃghena kaṭhinamudghutam | śrutvā cābhyanumodate sādhūdghṛtaṃ suṣṭhudghṛtamiti | tasya srhavaṇāntikaḥ kaṭhinoddhāraḥ || 20 || yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro vicikitsāsaṃtatirbahiḥ sīmāṃprakrāmati | pratyeṣyāmi cīvaraṃ kariṣyāmīti | tasyaivaṃ bahvati | na haivaṃ pratyeṣyāmi | api tu cīvaraṃ kariṣyāmīti | tasyaniṣṭhāpanāntikaḥ kaṭhinoddhāraḥ | pūrvasyām vicikitsāyāmakṛtacīvaro'niṣṭhitacīvara ityatrāniṣṭhitacīvara ityapanīya viprakṛtacīvara iti dattvā nānākāreṇāparā viṃśatiḥkāryāḥ ||1-20||



yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro vicikitsāsaṃtatirbahiḥ sīmāṃ prakrāmati āśayā pratyeṣyāmiti | tasyaivaṃ bhavati | n ahaiva pratyesyāmi | api tu cīvaraṃ kariṣyāmiti | tasya niṣṭhāpanāntikah kaṭhinoddhāraḥ | āśayetyanena viśeṣeṇa pūvavadaparā viṃśatiḥ kāryā ||1-20||



yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro vicikitsāsaṃtatirbahiḥ sīmāṃprakrāmati | (a_ nāśayā pratyeṣyāmi cīvaraṃ kariṣyāmīti | tasyaiva bhavati | na haiva pratyeṣyāmi | api tu cīvaram kaṣiyāmīti | tasya nīṣṭhāpanāntikaḥ kaṭhinoddhāraḥ | anāśaye (tyane) na viśeṣeṇāparā viṃśatiḥ kāryā ||1-20||



uddānam |



karaṇīyena dvādaśikā paryeṣaṇṇattathā tath ā|

deśena paṃcikāṃ kṛtvā āvāsena ca paṃcikām ||7||



yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro vicikitsāsaṃtatirbahiḥ sīmāṃ prakrāmati karaṇīyena pratyeṣyāmi cīvaraṃ kariṣyāmīti | tasyaivaṃ bhavati | na haiva pratyeṣyāmi | api tu cīvaraṃ kariṣyāmīti | tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||1|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro vicikitsāsaṃtatirbahiḥ sīmāṃ prakrāmati | karaṇīyena pratyeṣyāmīcīvaraṃ kariṣyāmīti | tasyaivaṃ bhavati | na haiva pratyeṣyāmi | api tu nāpicīvaraṃ kariṣyāmīti | tasya saṃniṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||2|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro vicikitsāsaṃtatirbahiḥ sīmāṃ prakrāmati | karaṇīyena partyeṣyāmi cīvaraṃ kariṣyāmiti | sa tadārabhate | ārabdhaṃ cāsya naśyati | tasya nāśitāntikah kaṭhinoddhārah ||3|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro vicikitsāsaṃtatirbahiḥ sīmāṃ prakrāmati | karaṇīyena pratyeṣyāmi cīvaraṃ kariṣyāmīti | samagreṇa ca saṃghena kaṭhinamuddhṛtam | sa śṛṇoti samagreṇa saṃghena kaṭhina muddhṛtamiti | śrutvā cābhyanumodate | sādhūddhṛtaṃ suṣṭhūddhṛtamiti | tasya śravaṇāntikaḥ kaṭhinoddhārah ||4|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro vicikitsāsaṃtatirbahiḥ sīmāṃ prakrāmati | karaṇīyena pratyeṣyāmi cīvaraṃ kariṣyāmīti | tasya tatra gatasyaivaṃ bhavati | na haiva pratyeṣyāmi | api tu cīvaraṃ kariṣyāmiti | tasya niṣthāpanāntikaḥ kaṭhinoddhāraḥ ||5|| yathāpi tatra gatasyetyanena viśeṣeṇa niṣṭhāpanāntika uktah | evaṃ saṃniṣṭhāpanāntikaḥ ||6|| nāśitāntikaḥ ||7|| śravaṇāntikaḥ ||8|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro vicikitsāsaṃtatirbahiḥ sīmāṃ prakrāmati | karaṇīyena kiṃ nu pratyeṣyāmi | āhosvinna pratyeṣyāmīti | tasyaivaṃ bhavati | na haiva pratyeṣyāmi | api tu cīvaraṃ kariṣyāmīti | (tasya) niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||9|| yathā vicikitsāsaṃ(tatirityanena viśeṣeṇa) niṣṭhāpanāntika uktaḥ | evaṃ saṃniṣṭhāpanāntikaḥ ||10|| nāśitāntikaḥ ||11|| śravaṇāntikaḥ ||12||



yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro('niṣṭhitacīvaro) bahiḥ sīmāṃ prakrāmati | paryeṣaṇāya partyeṣyāmi cīvaraṃ kariṣyāmīti | tasyaiva bhavati | na haiva pratyeṣyāmi | apitu kkariṣyāmīti | tasya niṣṭhā (pa) nāntikaḥ kaṭhinoddhāraḥ ||1|| paryeṣaṇetyanena pūrvavadaparo dvādaśikah ||2-12||



yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro vicikitsāsaṃtatirbahiḥ sīmāṃ prakrāmati deśānuprekṣī anuparāgamanāya | tasya parkramaṇāntikaḥ kaṭhinoddhāraḥ ||1||



yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro vicikitsāsaṃtatirdeśānuprekṣī bahiḥ sīmāṃ prakrāmati | kiṃ nu pratyeṣyāmi | āhosvinna pratyeṣyāmīti | tasyaivaṃ bhavati | na haiva pratyeṣyāmi | api tu cīvaraṃ kariṣyāmīti | tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||2|| evaṃ saṃniṣṭhāpanāntikaḥ ||3|| nāśitāntikaḥ ||4|| śravaṇāntikaḥ ||5||



yathā deśānuprekṣaṇapaṃcikā | evamāvāsaprekṣaṇapaṃcikā ||1-5||



|kaṭhinavastu samāptam ||